Declension table of ?ślathāṅga

Deva

MasculineSingularDualPlural
Nominativeślathāṅgaḥ ślathāṅgau ślathāṅgāḥ
Vocativeślathāṅga ślathāṅgau ślathāṅgāḥ
Accusativeślathāṅgam ślathāṅgau ślathāṅgān
Instrumentalślathāṅgena ślathāṅgābhyām ślathāṅgaiḥ ślathāṅgebhiḥ
Dativeślathāṅgāya ślathāṅgābhyām ślathāṅgebhyaḥ
Ablativeślathāṅgāt ślathāṅgābhyām ślathāṅgebhyaḥ
Genitiveślathāṅgasya ślathāṅgayoḥ ślathāṅgānām
Locativeślathāṅge ślathāṅgayoḥ ślathāṅgeṣu

Compound ślathāṅga -

Adverb -ślathāṅgam -ślathāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria