Declension table of ?ślathādara

Deva

NeuterSingularDualPlural
Nominativeślathādaram ślathādare ślathādarāṇi
Vocativeślathādara ślathādare ślathādarāṇi
Accusativeślathādaram ślathādare ślathādarāṇi
Instrumentalślathādareṇa ślathādarābhyām ślathādaraiḥ
Dativeślathādarāya ślathādarābhyām ślathādarebhyaḥ
Ablativeślathādarāt ślathādarābhyām ślathādarebhyaḥ
Genitiveślathādarasya ślathādarayoḥ ślathādarāṇām
Locativeślathādare ślathādarayoḥ ślathādareṣu

Compound ślathādara -

Adverb -ślathādaram -ślathādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria