Declension table of ?ślakṣṇikā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇikā ślakṣṇike ślakṣṇikāḥ
Vocativeślakṣṇike ślakṣṇike ślakṣṇikāḥ
Accusativeślakṣṇikām ślakṣṇike ślakṣṇikāḥ
Instrumentalślakṣṇikayā ślakṣṇikābhyām ślakṣṇikābhiḥ
Dativeślakṣṇikāyai ślakṣṇikābhyām ślakṣṇikābhyaḥ
Ablativeślakṣṇikāyāḥ ślakṣṇikābhyām ślakṣṇikābhyaḥ
Genitiveślakṣṇikāyāḥ ślakṣṇikayoḥ ślakṣṇikānām
Locativeślakṣṇikāyām ślakṣṇikayoḥ ślakṣṇikāsu

Adverb -ślakṣṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria