Declension table of ?ślakṣṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeślakṣṇīkaraṇam ślakṣṇīkaraṇe ślakṣṇīkaraṇāni
Vocativeślakṣṇīkaraṇa ślakṣṇīkaraṇe ślakṣṇīkaraṇāni
Accusativeślakṣṇīkaraṇam ślakṣṇīkaraṇe ślakṣṇīkaraṇāni
Instrumentalślakṣṇīkaraṇena ślakṣṇīkaraṇābhyām ślakṣṇīkaraṇaiḥ
Dativeślakṣṇīkaraṇāya ślakṣṇīkaraṇābhyām ślakṣṇīkaraṇebhyaḥ
Ablativeślakṣṇīkaraṇāt ślakṣṇīkaraṇābhyām ślakṣṇīkaraṇebhyaḥ
Genitiveślakṣṇīkaraṇasya ślakṣṇīkaraṇayoḥ ślakṣṇīkaraṇānām
Locativeślakṣṇīkaraṇe ślakṣṇīkaraṇayoḥ ślakṣṇīkaraṇeṣu

Compound ślakṣṇīkaraṇa -

Adverb -ślakṣṇīkaraṇam -ślakṣṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria