Declension table of ?ślakṣṇaśilā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇaśilā ślakṣṇaśile ślakṣṇaśilāḥ
Vocativeślakṣṇaśile ślakṣṇaśile ślakṣṇaśilāḥ
Accusativeślakṣṇaśilām ślakṣṇaśile ślakṣṇaśilāḥ
Instrumentalślakṣṇaśilayā ślakṣṇaśilābhyām ślakṣṇaśilābhiḥ
Dativeślakṣṇaśilāyai ślakṣṇaśilābhyām ślakṣṇaśilābhyaḥ
Ablativeślakṣṇaśilāyāḥ ślakṣṇaśilābhyām ślakṣṇaśilābhyaḥ
Genitiveślakṣṇaśilāyāḥ ślakṣṇaśilayoḥ ślakṣṇaśilānām
Locativeślakṣṇaśilāyām ślakṣṇaśilayoḥ ślakṣṇaśilāsu

Adverb -ślakṣṇaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria