Declension table of ?ślakṣṇavādinī

Deva

FeminineSingularDualPlural
Nominativeślakṣṇavādinī ślakṣṇavādinyau ślakṣṇavādinyaḥ
Vocativeślakṣṇavādini ślakṣṇavādinyau ślakṣṇavādinyaḥ
Accusativeślakṣṇavādinīm ślakṣṇavādinyau ślakṣṇavādinīḥ
Instrumentalślakṣṇavādinyā ślakṣṇavādinībhyām ślakṣṇavādinībhiḥ
Dativeślakṣṇavādinyai ślakṣṇavādinībhyām ślakṣṇavādinībhyaḥ
Ablativeślakṣṇavādinyāḥ ślakṣṇavādinībhyām ślakṣṇavādinībhyaḥ
Genitiveślakṣṇavādinyāḥ ślakṣṇavādinyoḥ ślakṣṇavādinīnām
Locativeślakṣṇavādinyām ślakṣṇavādinyoḥ ślakṣṇavādinīṣu

Compound ślakṣṇavādini - ślakṣṇavādinī -

Adverb -ślakṣṇavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria