Declension table of ?ślakṣṇavādin

Deva

NeuterSingularDualPlural
Nominativeślakṣṇavādi ślakṣṇavādinī ślakṣṇavādīni
Vocativeślakṣṇavādin ślakṣṇavādi ślakṣṇavādinī ślakṣṇavādīni
Accusativeślakṣṇavādi ślakṣṇavādinī ślakṣṇavādīni
Instrumentalślakṣṇavādinā ślakṣṇavādibhyām ślakṣṇavādibhiḥ
Dativeślakṣṇavādine ślakṣṇavādibhyām ślakṣṇavādibhyaḥ
Ablativeślakṣṇavādinaḥ ślakṣṇavādibhyām ślakṣṇavādibhyaḥ
Genitiveślakṣṇavādinaḥ ślakṣṇavādinoḥ ślakṣṇavādinām
Locativeślakṣṇavādini ślakṣṇavādinoḥ ślakṣṇavādiṣu

Compound ślakṣṇavādi -

Adverb -ślakṣṇavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria