Declension table of ?ślakṣṇavāc

Deva

FeminineSingularDualPlural
Nominativeślakṣṇavāk ślakṣṇavācau ślakṣṇavācaḥ
Vocativeślakṣṇavāk ślakṣṇavācau ślakṣṇavācaḥ
Accusativeślakṣṇavācam ślakṣṇavācau ślakṣṇavācaḥ
Instrumentalślakṣṇavācā ślakṣṇavāgbhyām ślakṣṇavāgbhiḥ
Dativeślakṣṇavāce ślakṣṇavāgbhyām ślakṣṇavāgbhyaḥ
Ablativeślakṣṇavācaḥ ślakṣṇavāgbhyām ślakṣṇavāgbhyaḥ
Genitiveślakṣṇavācaḥ ślakṣṇavācoḥ ślakṣṇavācām
Locativeślakṣṇavāci ślakṣṇavācoḥ ślakṣṇavākṣu

Compound ślakṣṇavāk -

Adverb -ślakṣṇavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria