Declension table of ?ślakṣṇatarā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇatarā ślakṣṇatare ślakṣṇatarāḥ
Vocativeślakṣṇatare ślakṣṇatare ślakṣṇatarāḥ
Accusativeślakṣṇatarām ślakṣṇatare ślakṣṇatarāḥ
Instrumentalślakṣṇatarayā ślakṣṇatarābhyām ślakṣṇatarābhiḥ
Dativeślakṣṇatarāyai ślakṣṇatarābhyām ślakṣṇatarābhyaḥ
Ablativeślakṣṇatarāyāḥ ślakṣṇatarābhyām ślakṣṇatarābhyaḥ
Genitiveślakṣṇatarāyāḥ ślakṣṇatarayoḥ ślakṣṇatarāṇām
Locativeślakṣṇatarāyām ślakṣṇatarayoḥ ślakṣṇatarāsu

Adverb -ślakṣṇataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria