Declension table of ślakṣṇatara

Deva

NeuterSingularDualPlural
Nominativeślakṣṇataram ślakṣṇatare ślakṣṇatarāṇi
Vocativeślakṣṇatara ślakṣṇatare ślakṣṇatarāṇi
Accusativeślakṣṇataram ślakṣṇatare ślakṣṇatarāṇi
Instrumentalślakṣṇatareṇa ślakṣṇatarābhyām ślakṣṇataraiḥ
Dativeślakṣṇatarāya ślakṣṇatarābhyām ślakṣṇatarebhyaḥ
Ablativeślakṣṇatarāt ślakṣṇatarābhyām ślakṣṇatarebhyaḥ
Genitiveślakṣṇatarasya ślakṣṇatarayoḥ ślakṣṇatarāṇām
Locativeślakṣṇatare ślakṣṇatarayoḥ ślakṣṇatareṣu

Compound ślakṣṇatara -

Adverb -ślakṣṇataram -ślakṣṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria