Declension table of ?ślakṣṇarūpasamanvitā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇarūpasamanvitā ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāḥ
Vocativeślakṣṇarūpasamanvite ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāḥ
Accusativeślakṣṇarūpasamanvitām ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāḥ
Instrumentalślakṣṇarūpasamanvitayā ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitābhiḥ
Dativeślakṣṇarūpasamanvitāyai ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitābhyaḥ
Ablativeślakṣṇarūpasamanvitāyāḥ ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitābhyaḥ
Genitiveślakṣṇarūpasamanvitāyāḥ ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanvitānām
Locativeślakṣṇarūpasamanvitāyām ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanvitāsu

Adverb -ślakṣṇarūpasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria