Declension table of ?ślakṣṇapiṣṭa

Deva

NeuterSingularDualPlural
Nominativeślakṣṇapiṣṭam ślakṣṇapiṣṭe ślakṣṇapiṣṭāni
Vocativeślakṣṇapiṣṭa ślakṣṇapiṣṭe ślakṣṇapiṣṭāni
Accusativeślakṣṇapiṣṭam ślakṣṇapiṣṭe ślakṣṇapiṣṭāni
Instrumentalślakṣṇapiṣṭena ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭaiḥ
Dativeślakṣṇapiṣṭāya ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭebhyaḥ
Ablativeślakṣṇapiṣṭāt ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭebhyaḥ
Genitiveślakṣṇapiṣṭasya ślakṣṇapiṣṭayoḥ ślakṣṇapiṣṭānām
Locativeślakṣṇapiṣṭe ślakṣṇapiṣṭayoḥ ślakṣṇapiṣṭeṣu

Compound ślakṣṇapiṣṭa -

Adverb -ślakṣṇapiṣṭam -ślakṣṇapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria