Declension table of ?ślakṣṇana

Deva

NeuterSingularDualPlural
Nominativeślakṣṇanam ślakṣṇane ślakṣṇanāni
Vocativeślakṣṇana ślakṣṇane ślakṣṇanāni
Accusativeślakṣṇanam ślakṣṇane ślakṣṇanāni
Instrumentalślakṣṇanena ślakṣṇanābhyām ślakṣṇanaiḥ
Dativeślakṣṇanāya ślakṣṇanābhyām ślakṣṇanebhyaḥ
Ablativeślakṣṇanāt ślakṣṇanābhyām ślakṣṇanebhyaḥ
Genitiveślakṣṇanasya ślakṣṇanayoḥ ślakṣṇanānām
Locativeślakṣṇane ślakṣṇanayoḥ ślakṣṇaneṣu

Compound ślakṣṇana -

Adverb -ślakṣṇanam -ślakṣṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria