Declension table of ?ślakṣṇaka

Deva

NeuterSingularDualPlural
Nominativeślakṣṇakam ślakṣṇake ślakṣṇakāni
Vocativeślakṣṇaka ślakṣṇake ślakṣṇakāni
Accusativeślakṣṇakam ślakṣṇake ślakṣṇakāni
Instrumentalślakṣṇakena ślakṣṇakābhyām ślakṣṇakaiḥ
Dativeślakṣṇakāya ślakṣṇakābhyām ślakṣṇakebhyaḥ
Ablativeślakṣṇakāt ślakṣṇakābhyām ślakṣṇakebhyaḥ
Genitiveślakṣṇakasya ślakṣṇakayoḥ ślakṣṇakānām
Locativeślakṣṇake ślakṣṇakayoḥ ślakṣṇakeṣu

Compound ślakṣṇaka -

Adverb -ślakṣṇakam -ślakṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria