Declension table of ?ślakṣṇaka

Deva

MasculineSingularDualPlural
Nominativeślakṣṇakaḥ ślakṣṇakau ślakṣṇakāḥ
Vocativeślakṣṇaka ślakṣṇakau ślakṣṇakāḥ
Accusativeślakṣṇakam ślakṣṇakau ślakṣṇakān
Instrumentalślakṣṇakena ślakṣṇakābhyām ślakṣṇakaiḥ ślakṣṇakebhiḥ
Dativeślakṣṇakāya ślakṣṇakābhyām ślakṣṇakebhyaḥ
Ablativeślakṣṇakāt ślakṣṇakābhyām ślakṣṇakebhyaḥ
Genitiveślakṣṇakasya ślakṣṇakayoḥ ślakṣṇakānām
Locativeślakṣṇake ślakṣṇakayoḥ ślakṣṇakeṣu

Compound ślakṣṇaka -

Adverb -ślakṣṇakam -ślakṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria