Declension table of ?ślāghyatarā

Deva

FeminineSingularDualPlural
Nominativeślāghyatarā ślāghyatare ślāghyatarāḥ
Vocativeślāghyatare ślāghyatare ślāghyatarāḥ
Accusativeślāghyatarām ślāghyatare ślāghyatarāḥ
Instrumentalślāghyatarayā ślāghyatarābhyām ślāghyatarābhiḥ
Dativeślāghyatarāyai ślāghyatarābhyām ślāghyatarābhyaḥ
Ablativeślāghyatarāyāḥ ślāghyatarābhyām ślāghyatarābhyaḥ
Genitiveślāghyatarāyāḥ ślāghyatarayoḥ ślāghyatarāṇām
Locativeślāghyatarāyām ślāghyatarayoḥ ślāghyatarāsu

Adverb -ślāghyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria