Declension table of ?ślāghyatamā

Deva

FeminineSingularDualPlural
Nominativeślāghyatamā ślāghyatame ślāghyatamāḥ
Vocativeślāghyatame ślāghyatame ślāghyatamāḥ
Accusativeślāghyatamām ślāghyatame ślāghyatamāḥ
Instrumentalślāghyatamayā ślāghyatamābhyām ślāghyatamābhiḥ
Dativeślāghyatamāyai ślāghyatamābhyām ślāghyatamābhyaḥ
Ablativeślāghyatamāyāḥ ślāghyatamābhyām ślāghyatamābhyaḥ
Genitiveślāghyatamāyāḥ ślāghyatamayoḥ ślāghyatamānām
Locativeślāghyatamāyām ślāghyatamayoḥ ślāghyatamāsu

Adverb -ślāghyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria