Declension table of ?ślāghyatama

Deva

NeuterSingularDualPlural
Nominativeślāghyatamam ślāghyatame ślāghyatamāni
Vocativeślāghyatama ślāghyatame ślāghyatamāni
Accusativeślāghyatamam ślāghyatame ślāghyatamāni
Instrumentalślāghyatamena ślāghyatamābhyām ślāghyatamaiḥ
Dativeślāghyatamāya ślāghyatamābhyām ślāghyatamebhyaḥ
Ablativeślāghyatamāt ślāghyatamābhyām ślāghyatamebhyaḥ
Genitiveślāghyatamasya ślāghyatamayoḥ ślāghyatamānām
Locativeślāghyatame ślāghyatamayoḥ ślāghyatameṣu

Compound ślāghyatama -

Adverb -ślāghyatamam -ślāghyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria