Declension table of ?ślāghyānvaya

Deva

NeuterSingularDualPlural
Nominativeślāghyānvayam ślāghyānvaye ślāghyānvayāni
Vocativeślāghyānvaya ślāghyānvaye ślāghyānvayāni
Accusativeślāghyānvayam ślāghyānvaye ślāghyānvayāni
Instrumentalślāghyānvayena ślāghyānvayābhyām ślāghyānvayaiḥ
Dativeślāghyānvayāya ślāghyānvayābhyām ślāghyānvayebhyaḥ
Ablativeślāghyānvayāt ślāghyānvayābhyām ślāghyānvayebhyaḥ
Genitiveślāghyānvayasya ślāghyānvayayoḥ ślāghyānvayānām
Locativeślāghyānvaye ślāghyānvayayoḥ ślāghyānvayeṣu

Compound ślāghyānvaya -

Adverb -ślāghyānvayam -ślāghyānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria