Declension table of ?ślāghya

Deva

NeuterSingularDualPlural
Nominativeślāghyam ślāghye ślāghyāni
Vocativeślāghya ślāghye ślāghyāni
Accusativeślāghyam ślāghye ślāghyāni
Instrumentalślāghyena ślāghyābhyām ślāghyaiḥ
Dativeślāghyāya ślāghyābhyām ślāghyebhyaḥ
Ablativeślāghyāt ślāghyābhyām ślāghyebhyaḥ
Genitiveślāghyasya ślāghyayoḥ ślāghyānām
Locativeślāghye ślāghyayoḥ ślāghyeṣu

Compound ślāghya -

Adverb -ślāghyam -ślāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria