Declension table of ?ślāghita

Deva

NeuterSingularDualPlural
Nominativeślāghitam ślāghite ślāghitāni
Vocativeślāghita ślāghite ślāghitāni
Accusativeślāghitam ślāghite ślāghitāni
Instrumentalślāghitena ślāghitābhyām ślāghitaiḥ
Dativeślāghitāya ślāghitābhyām ślāghitebhyaḥ
Ablativeślāghitāt ślāghitābhyām ślāghitebhyaḥ
Genitiveślāghitasya ślāghitayoḥ ślāghitānām
Locativeślāghite ślāghitayoḥ ślāghiteṣu

Compound ślāghita -

Adverb -ślāghitam -ślāghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria