Declension table of ?ślāghiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeślāghiṣṭhā ślāghiṣṭhe ślāghiṣṭhāḥ
Vocativeślāghiṣṭhe ślāghiṣṭhe ślāghiṣṭhāḥ
Accusativeślāghiṣṭhām ślāghiṣṭhe ślāghiṣṭhāḥ
Instrumentalślāghiṣṭhayā ślāghiṣṭhābhyām ślāghiṣṭhābhiḥ
Dativeślāghiṣṭhāyai ślāghiṣṭhābhyām ślāghiṣṭhābhyaḥ
Ablativeślāghiṣṭhāyāḥ ślāghiṣṭhābhyām ślāghiṣṭhābhyaḥ
Genitiveślāghiṣṭhāyāḥ ślāghiṣṭhayoḥ ślāghiṣṭhānām
Locativeślāghiṣṭhāyām ślāghiṣṭhayoḥ ślāghiṣṭhāsu

Adverb -ślāghiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria