Declension table of ?ślāghanīyatarā

Deva

FeminineSingularDualPlural
Nominativeślāghanīyatarā ślāghanīyatare ślāghanīyatarāḥ
Vocativeślāghanīyatare ślāghanīyatare ślāghanīyatarāḥ
Accusativeślāghanīyatarām ślāghanīyatare ślāghanīyatarāḥ
Instrumentalślāghanīyatarayā ślāghanīyatarābhyām ślāghanīyatarābhiḥ
Dativeślāghanīyatarāyai ślāghanīyatarābhyām ślāghanīyatarābhyaḥ
Ablativeślāghanīyatarāyāḥ ślāghanīyatarābhyām ślāghanīyatarābhyaḥ
Genitiveślāghanīyatarāyāḥ ślāghanīyatarayoḥ ślāghanīyatarāṇām
Locativeślāghanīyatarāyām ślāghanīyatarayoḥ ślāghanīyatarāsu

Adverb -ślāghanīyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria