Declension table of ?ślāghanīyatā

Deva

FeminineSingularDualPlural
Nominativeślāghanīyatā ślāghanīyate ślāghanīyatāḥ
Vocativeślāghanīyate ślāghanīyate ślāghanīyatāḥ
Accusativeślāghanīyatām ślāghanīyate ślāghanīyatāḥ
Instrumentalślāghanīyatayā ślāghanīyatābhyām ślāghanīyatābhiḥ
Dativeślāghanīyatāyai ślāghanīyatābhyām ślāghanīyatābhyaḥ
Ablativeślāghanīyatāyāḥ ślāghanīyatābhyām ślāghanīyatābhyaḥ
Genitiveślāghanīyatāyāḥ ślāghanīyatayoḥ ślāghanīyatānām
Locativeślāghanīyatāyām ślāghanīyatayoḥ ślāghanīyatāsu

Adverb -ślāghanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria