Declension table of ?ślāghāvaha

Deva

NeuterSingularDualPlural
Nominativeślāghāvaham ślāghāvahe ślāghāvahāni
Vocativeślāghāvaha ślāghāvahe ślāghāvahāni
Accusativeślāghāvaham ślāghāvahe ślāghāvahāni
Instrumentalślāghāvahena ślāghāvahābhyām ślāghāvahaiḥ
Dativeślāghāvahāya ślāghāvahābhyām ślāghāvahebhyaḥ
Ablativeślāghāvahāt ślāghāvahābhyām ślāghāvahebhyaḥ
Genitiveślāghāvahasya ślāghāvahayoḥ ślāghāvahānām
Locativeślāghāvahe ślāghāvahayoḥ ślāghāvaheṣu

Compound ślāghāvaha -

Adverb -ślāghāvaham -ślāghāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria