Declension table of ?ślāghāvaha

Deva

MasculineSingularDualPlural
Nominativeślāghāvahaḥ ślāghāvahau ślāghāvahāḥ
Vocativeślāghāvaha ślāghāvahau ślāghāvahāḥ
Accusativeślāghāvaham ślāghāvahau ślāghāvahān
Instrumentalślāghāvahena ślāghāvahābhyām ślāghāvahaiḥ ślāghāvahebhiḥ
Dativeślāghāvahāya ślāghāvahābhyām ślāghāvahebhyaḥ
Ablativeślāghāvahāt ślāghāvahābhyām ślāghāvahebhyaḥ
Genitiveślāghāvahasya ślāghāvahayoḥ ślāghāvahānām
Locativeślāghāvahe ślāghāvahayoḥ ślāghāvaheṣu

Compound ślāghāvaha -

Adverb -ślāghāvaham -ślāghāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria