Declension table of ?śiñjitā

Deva

FeminineSingularDualPlural
Nominativeśiñjitā śiñjite śiñjitāḥ
Vocativeśiñjite śiñjite śiñjitāḥ
Accusativeśiñjitām śiñjite śiñjitāḥ
Instrumentalśiñjitayā śiñjitābhyām śiñjitābhiḥ
Dativeśiñjitāyai śiñjitābhyām śiñjitābhyaḥ
Ablativeśiñjitāyāḥ śiñjitābhyām śiñjitābhyaḥ
Genitiveśiñjitāyāḥ śiñjitayoḥ śiñjitānām
Locativeśiñjitāyām śiñjitayoḥ śiñjitāsu

Adverb -śiñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria