Declension table of śiñjānabhramara

Deva

NeuterSingularDualPlural
Nominativeśiñjānabhramaram śiñjānabhramare śiñjānabhramarāṇi
Vocativeśiñjānabhramara śiñjānabhramare śiñjānabhramarāṇi
Accusativeśiñjānabhramaram śiñjānabhramare śiñjānabhramarāṇi
Instrumentalśiñjānabhramareṇa śiñjānabhramarābhyām śiñjānabhramaraiḥ
Dativeśiñjānabhramarāya śiñjānabhramarābhyām śiñjānabhramarebhyaḥ
Ablativeśiñjānabhramarāt śiñjānabhramarābhyām śiñjānabhramarebhyaḥ
Genitiveśiñjānabhramarasya śiñjānabhramarayoḥ śiñjānabhramarāṇām
Locativeśiñjānabhramare śiñjānabhramarayoḥ śiñjānabhramareṣu

Compound śiñjānabhramara -

Adverb -śiñjānabhramaram -śiñjānabhramarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria