Declension table of ?śiñjānabhramara

Deva

MasculineSingularDualPlural
Nominativeśiñjānabhramaraḥ śiñjānabhramarau śiñjānabhramarāḥ
Vocativeśiñjānabhramara śiñjānabhramarau śiñjānabhramarāḥ
Accusativeśiñjānabhramaram śiñjānabhramarau śiñjānabhramarān
Instrumentalśiñjānabhramareṇa śiñjānabhramarābhyām śiñjānabhramaraiḥ śiñjānabhramarebhiḥ
Dativeśiñjānabhramarāya śiñjānabhramarābhyām śiñjānabhramarebhyaḥ
Ablativeśiñjānabhramarāt śiñjānabhramarābhyām śiñjānabhramarebhyaḥ
Genitiveśiñjānabhramarasya śiñjānabhramarayoḥ śiñjānabhramarāṇām
Locativeśiñjānabhramare śiñjānabhramarayoḥ śiñjānabhramareṣu

Compound śiñjānabhramara -

Adverb -śiñjānabhramaram -śiñjānabhramarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria