Declension table of śiñjālatā

Deva

FeminineSingularDualPlural
Nominativeśiñjālatā śiñjālate śiñjālatāḥ
Vocativeśiñjālate śiñjālate śiñjālatāḥ
Accusativeśiñjālatām śiñjālate śiñjālatāḥ
Instrumentalśiñjālatayā śiñjālatābhyām śiñjālatābhiḥ
Dativeśiñjālatāyai śiñjālatābhyām śiñjālatābhyaḥ
Ablativeśiñjālatāyāḥ śiñjālatābhyām śiñjālatābhyaḥ
Genitiveśiñjālatāyāḥ śiñjālatayoḥ śiñjālatānām
Locativeśiñjālatāyām śiñjālatayoḥ śiñjālatāsu

Adverb -śiñjālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria