Declension table of ?śiśuvarjitā

Deva

FeminineSingularDualPlural
Nominativeśiśuvarjitā śiśuvarjite śiśuvarjitāḥ
Vocativeśiśuvarjite śiśuvarjite śiśuvarjitāḥ
Accusativeśiśuvarjitām śiśuvarjite śiśuvarjitāḥ
Instrumentalśiśuvarjitayā śiśuvarjitābhyām śiśuvarjitābhiḥ
Dativeśiśuvarjitāyai śiśuvarjitābhyām śiśuvarjitābhyaḥ
Ablativeśiśuvarjitāyāḥ śiśuvarjitābhyām śiśuvarjitābhyaḥ
Genitiveśiśuvarjitāyāḥ śiśuvarjitayoḥ śiśuvarjitānām
Locativeśiśuvarjitāyām śiśuvarjitayoḥ śiśuvarjitāsu

Adverb -śiśuvarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria