Declension table of ?śiśuvāhaka

Deva

MasculineSingularDualPlural
Nominativeśiśuvāhakaḥ śiśuvāhakau śiśuvāhakāḥ
Vocativeśiśuvāhaka śiśuvāhakau śiśuvāhakāḥ
Accusativeśiśuvāhakam śiśuvāhakau śiśuvāhakān
Instrumentalśiśuvāhakena śiśuvāhakābhyām śiśuvāhakaiḥ śiśuvāhakebhiḥ
Dativeśiśuvāhakāya śiśuvāhakābhyām śiśuvāhakebhyaḥ
Ablativeśiśuvāhakāt śiśuvāhakābhyām śiśuvāhakebhyaḥ
Genitiveśiśuvāhakasya śiśuvāhakayoḥ śiśuvāhakānām
Locativeśiśuvāhake śiśuvāhakayoḥ śiśuvāhakeṣu

Compound śiśuvāhaka -

Adverb -śiśuvāhakam -śiśuvāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria