Declension table of ?śiśūla

Deva

MasculineSingularDualPlural
Nominativeśiśūlaḥ śiśūlau śiśūlāḥ
Vocativeśiśūla śiśūlau śiśūlāḥ
Accusativeśiśūlam śiśūlau śiśūlān
Instrumentalśiśūlena śiśūlābhyām śiśūlaiḥ śiśūlebhiḥ
Dativeśiśūlāya śiśūlābhyām śiśūlebhyaḥ
Ablativeśiśūlāt śiśūlābhyām śiśūlebhyaḥ
Genitiveśiśūlasya śiśūlayoḥ śiśūlānām
Locativeśiśūle śiśūlayoḥ śiśūleṣu

Compound śiśūla -

Adverb -śiśūlam -śiśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria