Declension table of ?śiśupriya

Deva

MasculineSingularDualPlural
Nominativeśiśupriyaḥ śiśupriyau śiśupriyāḥ
Vocativeśiśupriya śiśupriyau śiśupriyāḥ
Accusativeśiśupriyam śiśupriyau śiśupriyān
Instrumentalśiśupriyeṇa śiśupriyābhyām śiśupriyaiḥ śiśupriyebhiḥ
Dativeśiśupriyāya śiśupriyābhyām śiśupriyebhyaḥ
Ablativeśiśupriyāt śiśupriyābhyām śiśupriyebhyaḥ
Genitiveśiśupriyasya śiśupriyayoḥ śiśupriyāṇām
Locativeśiśupriye śiśupriyayoḥ śiśupriyeṣu

Compound śiśupriya -

Adverb -śiśupriyam -śiśupriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria