Declension table of ?śiśupramāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśupramāṇā śiśupramāṇe śiśupramāṇāḥ
Vocativeśiśupramāṇe śiśupramāṇe śiśupramāṇāḥ
Accusativeśiśupramāṇām śiśupramāṇe śiśupramāṇāḥ
Instrumentalśiśupramāṇayā śiśupramāṇābhyām śiśupramāṇābhiḥ
Dativeśiśupramāṇāyai śiśupramāṇābhyām śiśupramāṇābhyaḥ
Ablativeśiśupramāṇāyāḥ śiśupramāṇābhyām śiśupramāṇābhyaḥ
Genitiveśiśupramāṇāyāḥ śiśupramāṇayoḥ śiśupramāṇānām
Locativeśiśupramāṇāyām śiśupramāṇayoḥ śiśupramāṇāsu

Adverb -śiśupramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria