Declension table of ?śiśupramāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśupramāṇam śiśupramāṇe śiśupramāṇāni
Vocativeśiśupramāṇa śiśupramāṇe śiśupramāṇāni
Accusativeśiśupramāṇam śiśupramāṇe śiśupramāṇāni
Instrumentalśiśupramāṇena śiśupramāṇābhyām śiśupramāṇaiḥ
Dativeśiśupramāṇāya śiśupramāṇābhyām śiśupramāṇebhyaḥ
Ablativeśiśupramāṇāt śiśupramāṇābhyām śiśupramāṇebhyaḥ
Genitiveśiśupramāṇasya śiśupramāṇayoḥ śiśupramāṇānām
Locativeśiśupramāṇe śiśupramāṇayoḥ śiśupramāṇeṣu

Compound śiśupramāṇa -

Adverb -śiśupramāṇam -śiśupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria