Declension table of ?śiśupramāṇa

Deva

MasculineSingularDualPlural
Nominativeśiśupramāṇaḥ śiśupramāṇau śiśupramāṇāḥ
Vocativeśiśupramāṇa śiśupramāṇau śiśupramāṇāḥ
Accusativeśiśupramāṇam śiśupramāṇau śiśupramāṇān
Instrumentalśiśupramāṇena śiśupramāṇābhyām śiśupramāṇaiḥ śiśupramāṇebhiḥ
Dativeśiśupramāṇāya śiśupramāṇābhyām śiśupramāṇebhyaḥ
Ablativeśiśupramāṇāt śiśupramāṇābhyām śiśupramāṇebhyaḥ
Genitiveśiśupramāṇasya śiśupramāṇayoḥ śiśupramāṇānām
Locativeśiśupramāṇe śiśupramāṇayoḥ śiśupramāṇeṣu

Compound śiśupramāṇa -

Adverb -śiśupramāṇam -śiśupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria