Declension table of ?śiśuprabhodhālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeśiśuprabhodhālaṅkāraḥ śiśuprabhodhālaṅkārau śiśuprabhodhālaṅkārāḥ
Vocativeśiśuprabhodhālaṅkāra śiśuprabhodhālaṅkārau śiśuprabhodhālaṅkārāḥ
Accusativeśiśuprabhodhālaṅkāram śiśuprabhodhālaṅkārau śiśuprabhodhālaṅkārān
Instrumentalśiśuprabhodhālaṅkāreṇa śiśuprabhodhālaṅkārābhyām śiśuprabhodhālaṅkāraiḥ śiśuprabhodhālaṅkārebhiḥ
Dativeśiśuprabhodhālaṅkārāya śiśuprabhodhālaṅkārābhyām śiśuprabhodhālaṅkārebhyaḥ
Ablativeśiśuprabhodhālaṅkārāt śiśuprabhodhālaṅkārābhyām śiśuprabhodhālaṅkārebhyaḥ
Genitiveśiśuprabhodhālaṅkārasya śiśuprabhodhālaṅkārayoḥ śiśuprabhodhālaṅkārāṇām
Locativeśiśuprabhodhālaṅkāre śiśuprabhodhālaṅkārayoḥ śiśuprabhodhālaṅkāreṣu

Compound śiśuprabhodhālaṅkāra -

Adverb -śiśuprabhodhālaṅkāram -śiśuprabhodhālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria