Declension table of ?śiśupālavadhaparvan

Deva

NeuterSingularDualPlural
Nominativeśiśupālavadhaparva śiśupālavadhaparvṇī śiśupālavadhaparvaṇī śiśupālavadhaparvāṇi
Vocativeśiśupālavadhaparvan śiśupālavadhaparva śiśupālavadhaparvṇī śiśupālavadhaparvaṇī śiśupālavadhaparvāṇi
Accusativeśiśupālavadhaparva śiśupālavadhaparvṇī śiśupālavadhaparvaṇī śiśupālavadhaparvāṇi
Instrumentalśiśupālavadhaparvaṇā śiśupālavadhaparvabhyām śiśupālavadhaparvabhiḥ
Dativeśiśupālavadhaparvaṇe śiśupālavadhaparvabhyām śiśupālavadhaparvabhyaḥ
Ablativeśiśupālavadhaparvaṇaḥ śiśupālavadhaparvabhyām śiśupālavadhaparvabhyaḥ
Genitiveśiśupālavadhaparvaṇaḥ śiśupālavadhaparvaṇoḥ śiśupālavadhaparvaṇām
Locativeśiśupālavadhaparvaṇi śiśupālavadhaparvaṇoḥ śiśupālavadhaparvasu

Compound śiśupālavadhaparva -

Adverb -śiśupālavadhaparva -śiśupālavadhaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria