Declension table of ?śiśupālahan

Deva

MasculineSingularDualPlural
Nominativeśiśupālahā śiśupālahanau śiśupālahanaḥ
Vocativeśiśupālahan śiśupālahanau śiśupālahanaḥ
Accusativeśiśupālahanam śiśupālahanau śiśupālaghnaḥ
Instrumentalśiśupālaghnā śiśupālahabhyām śiśupālahabhiḥ
Dativeśiśupālaghne śiśupālahabhyām śiśupālahabhyaḥ
Ablativeśiśupālaghnaḥ śiśupālahabhyām śiśupālahabhyaḥ
Genitiveśiśupālaghnaḥ śiśupālaghnoḥ śiśupālaghnām
Locativeśiśupālahani śiśupālaghni śiśupālaghnoḥ śiśupālahasu

Adverb -śiśupālahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria