Declension table of śiśunāga

Deva

MasculineSingularDualPlural
Nominativeśiśunāgaḥ śiśunāgau śiśunāgāḥ
Vocativeśiśunāga śiśunāgau śiśunāgāḥ
Accusativeśiśunāgam śiśunāgau śiśunāgān
Instrumentalśiśunāgena śiśunāgābhyām śiśunāgaiḥ śiśunāgebhiḥ
Dativeśiśunāgāya śiśunāgābhyām śiśunāgebhyaḥ
Ablativeśiśunāgāt śiśunāgābhyām śiśunāgebhyaḥ
Genitiveśiśunāgasya śiśunāgayoḥ śiśunāgānām
Locativeśiśunāge śiśunāgayoḥ śiśunāgeṣu

Compound śiśunāga -

Adverb -śiśunāgam -śiśunāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria