Declension table of ?śiśumat

Deva

MasculineSingularDualPlural
Nominativeśiśumān śiśumantau śiśumantaḥ
Vocativeśiśuman śiśumantau śiśumantaḥ
Accusativeśiśumantam śiśumantau śiśumataḥ
Instrumentalśiśumatā śiśumadbhyām śiśumadbhiḥ
Dativeśiśumate śiśumadbhyām śiśumadbhyaḥ
Ablativeśiśumataḥ śiśumadbhyām śiśumadbhyaḥ
Genitiveśiśumataḥ śiśumatoḥ śiśumatām
Locativeśiśumati śiśumatoḥ śiśumatsu

Compound śiśumat -

Adverb -śiśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria