Declension table of ?śiśumārarṣi

Deva

MasculineSingularDualPlural
Nominativeśiśumārarṣiḥ śiśumārarṣī śiśumārarṣayaḥ
Vocativeśiśumārarṣe śiśumārarṣī śiśumārarṣayaḥ
Accusativeśiśumārarṣim śiśumārarṣī śiśumārarṣīn
Instrumentalśiśumārarṣiṇā śiśumārarṣibhyām śiśumārarṣibhiḥ
Dativeśiśumārarṣaye śiśumārarṣibhyām śiśumārarṣibhyaḥ
Ablativeśiśumārarṣeḥ śiśumārarṣibhyām śiśumārarṣibhyaḥ
Genitiveśiśumārarṣeḥ śiśumārarṣyoḥ śiśumārarṣīṇām
Locativeśiśumārarṣau śiśumārarṣyoḥ śiśumārarṣiṣu

Compound śiśumārarṣi -

Adverb -śiśumārarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria