Declension table of ?śiśumāramukhī

Deva

FeminineSingularDualPlural
Nominativeśiśumāramukhī śiśumāramukhyau śiśumāramukhyaḥ
Vocativeśiśumāramukhi śiśumāramukhyau śiśumāramukhyaḥ
Accusativeśiśumāramukhīm śiśumāramukhyau śiśumāramukhīḥ
Instrumentalśiśumāramukhyā śiśumāramukhībhyām śiśumāramukhībhiḥ
Dativeśiśumāramukhyai śiśumāramukhībhyām śiśumāramukhībhyaḥ
Ablativeśiśumāramukhyāḥ śiśumāramukhībhyām śiśumāramukhībhyaḥ
Genitiveśiśumāramukhyāḥ śiśumāramukhyoḥ śiśumāramukhīṇām
Locativeśiśumāramukhyām śiśumāramukhyoḥ śiśumāramukhīṣu

Compound śiśumāramukhi - śiśumāramukhī -

Adverb -śiśumāramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria