Declension table of ?śiśukrandīyā

Deva

FeminineSingularDualPlural
Nominativeśiśukrandīyā śiśukrandīye śiśukrandīyāḥ
Vocativeśiśukrandīye śiśukrandīye śiśukrandīyāḥ
Accusativeśiśukrandīyām śiśukrandīye śiśukrandīyāḥ
Instrumentalśiśukrandīyayā śiśukrandīyābhyām śiśukrandīyābhiḥ
Dativeśiśukrandīyāyai śiśukrandīyābhyām śiśukrandīyābhyaḥ
Ablativeśiśukrandīyāyāḥ śiśukrandīyābhyām śiśukrandīyābhyaḥ
Genitiveśiśukrandīyāyāḥ śiśukrandīyayoḥ śiśukrandīyānām
Locativeśiśukrandīyāyām śiśukrandīyayoḥ śiśukrandīyāsu

Adverb -śiśukrandīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria