Declension table of śiśukrandīya

Deva

NeuterSingularDualPlural
Nominativeśiśukrandīyam śiśukrandīye śiśukrandīyāni
Vocativeśiśukrandīya śiśukrandīye śiśukrandīyāni
Accusativeśiśukrandīyam śiśukrandīye śiśukrandīyāni
Instrumentalśiśukrandīyena śiśukrandīyābhyām śiśukrandīyaiḥ
Dativeśiśukrandīyāya śiśukrandīyābhyām śiśukrandīyebhyaḥ
Ablativeśiśukrandīyāt śiśukrandīyābhyām śiśukrandīyebhyaḥ
Genitiveśiśukrandīyasya śiśukrandīyayoḥ śiśukrandīyānām
Locativeśiśukrandīye śiśukrandīyayoḥ śiśukrandīyeṣu

Compound śiśukrandīya -

Adverb -śiśukrandīyam -śiśukrandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria