Declension table of śiśukrandīya

Deva

MasculineSingularDualPlural
Nominativeśiśukrandīyaḥ śiśukrandīyau śiśukrandīyāḥ
Vocativeśiśukrandīya śiśukrandīyau śiśukrandīyāḥ
Accusativeśiśukrandīyam śiśukrandīyau śiśukrandīyān
Instrumentalśiśukrandīyena śiśukrandīyābhyām śiśukrandīyaiḥ śiśukrandīyebhiḥ
Dativeśiśukrandīyāya śiśukrandīyābhyām śiśukrandīyebhyaḥ
Ablativeśiśukrandīyāt śiśukrandīyābhyām śiśukrandīyebhyaḥ
Genitiveśiśukrandīyasya śiśukrandīyayoḥ śiśukrandīyānām
Locativeśiśukrandīye śiśukrandīyayoḥ śiśukrandīyeṣu

Compound śiśukrandīya -

Adverb -śiśukrandīyam -śiśukrandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria