Declension table of ?śiśukāla

Deva

MasculineSingularDualPlural
Nominativeśiśukālaḥ śiśukālau śiśukālāḥ
Vocativeśiśukāla śiśukālau śiśukālāḥ
Accusativeśiśukālam śiśukālau śiśukālān
Instrumentalśiśukālena śiśukālābhyām śiśukālaiḥ śiśukālebhiḥ
Dativeśiśukālāya śiśukālābhyām śiśukālebhyaḥ
Ablativeśiśukālāt śiśukālābhyām śiśukālebhyaḥ
Genitiveśiśukālasya śiśukālayoḥ śiśukālānām
Locativeśiśukāle śiśukālayoḥ śiśukāleṣu

Compound śiśukāla -

Adverb -śiśukālam -śiśukālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria