Declension table of ?śiśukṛcchrātikṛcchra

Deva

NeuterSingularDualPlural
Nominativeśiśukṛcchrātikṛcchram śiśukṛcchrātikṛcchre śiśukṛcchrātikṛcchrāṇi
Vocativeśiśukṛcchrātikṛcchra śiśukṛcchrātikṛcchre śiśukṛcchrātikṛcchrāṇi
Accusativeśiśukṛcchrātikṛcchram śiśukṛcchrātikṛcchre śiśukṛcchrātikṛcchrāṇi
Instrumentalśiśukṛcchrātikṛcchreṇa śiśukṛcchrātikṛcchrābhyām śiśukṛcchrātikṛcchraiḥ
Dativeśiśukṛcchrātikṛcchrāya śiśukṛcchrātikṛcchrābhyām śiśukṛcchrātikṛcchrebhyaḥ
Ablativeśiśukṛcchrātikṛcchrāt śiśukṛcchrātikṛcchrābhyām śiśukṛcchrātikṛcchrebhyaḥ
Genitiveśiśukṛcchrātikṛcchrasya śiśukṛcchrātikṛcchrayoḥ śiśukṛcchrātikṛcchrāṇām
Locativeśiśukṛcchrātikṛcchre śiśukṛcchrātikṛcchrayoḥ śiśukṛcchrātikṛcchreṣu

Compound śiśukṛcchrātikṛcchra -

Adverb -śiśukṛcchrātikṛcchram -śiśukṛcchrātikṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria