Declension table of ?śiśukṛcchra

Deva

NeuterSingularDualPlural
Nominativeśiśukṛcchram śiśukṛcchre śiśukṛcchrāṇi
Vocativeśiśukṛcchra śiśukṛcchre śiśukṛcchrāṇi
Accusativeśiśukṛcchram śiśukṛcchre śiśukṛcchrāṇi
Instrumentalśiśukṛcchreṇa śiśukṛcchrābhyām śiśukṛcchraiḥ
Dativeśiśukṛcchrāya śiśukṛcchrābhyām śiśukṛcchrebhyaḥ
Ablativeśiśukṛcchrāt śiśukṛcchrābhyām śiśukṛcchrebhyaḥ
Genitiveśiśukṛcchrasya śiśukṛcchrayoḥ śiśukṛcchrāṇām
Locativeśiśukṛcchre śiśukṛcchrayoḥ śiśukṛcchreṣu

Compound śiśukṛcchra -

Adverb -śiśukṛcchram -śiśukṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria